कृदन्तरूपाणि - सह् + सन् - षहँ मर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिषाहयिषणम्
अनीयर्
सिषाहयिषणीयः - सिषाहयिषणीया
ण्वुल्
सिषाहयिषकः - सिषाहयिषिका
तुमुँन्
सिषाहयिषितुम्
तव्य
सिषाहयिषितव्यः - सिषाहयिषितव्या
तृच्
सिषाहयिषिता - सिषाहयिषित्री
क्त्वा
सिषाहयिषित्वा
क्तवतुँ
सिषाहयिषितवान् - सिषाहयिषितवती
क्त
सिषाहयिषितः - सिषाहयिषिता
शतृँ
सिषाहयिषन् - सिषाहयिषन्ती
शानच्
सिषाहयिषमाणः - सिषाहयिषमाणा
यत्
सिषाहयिष्यः - सिषाहयिष्या
अच्
सिषाहयिषः - सिषाहयिषा
घञ्
सिषाहयिषः
सिषाहयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः