कृदन्तरूपाणि - सर्व् + णिच्+सन् - षर्वँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिषर्वयिषणम्
अनीयर्
सिषर्वयिषणीयः - सिषर्वयिषणीया
ण्वुल्
सिषर्वयिषकः - सिषर्वयिषिका
तुमुँन्
सिषर्वयिषितुम्
तव्य
सिषर्वयिषितव्यः - सिषर्वयिषितव्या
तृच्
सिषर्वयिषिता - सिषर्वयिषित्री
क्त्वा
सिषर्वयिषित्वा
क्तवतुँ
सिषर्वयिषितवान् - सिषर्वयिषितवती
क्त
सिषर्वयिषितः - सिषर्वयिषिता
शतृँ
सिषर्वयिषन् - सिषर्वयिषन्ती
शानच्
सिषर्वयिषमाणः - सिषर्वयिषमाणा
यत्
सिषर्वयिष्यः - सिषर्वयिष्या
अच्
सिषर्वयिषः - सिषर्वयिषा
घञ्
सिषर्वयिषः
सिषर्वयिषा


सनादि प्रत्ययाः

उपसर्गाः