कृदन्तरूपाणि - सम् + ह्राद् + यङ्लुक् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जाह्रादनम् / संजाह्रादनम्
अनीयर्
सञ्जाह्रादनीयः / संजाह्रादनीयः - सञ्जाह्रादनीया / संजाह्रादनीया
ण्वुल्
सञ्जाह्रादकः / संजाह्रादकः - सञ्जाह्रादिका / संजाह्रादिका
तुमुँन्
सञ्जाह्रादितुम् / संजाह्रादितुम्
तव्य
सञ्जाह्रादितव्यः / संजाह्रादितव्यः - सञ्जाह्रादितव्या / संजाह्रादितव्या
तृच्
सञ्जाह्रादिता / संजाह्रादिता - सञ्जाह्रादित्री / संजाह्रादित्री
ल्यप्
सञ्जाह्राद्य / संजाह्राद्य
क्तवतुँ
सञ्जाह्रादितवान् / संजाह्रादितवान् - सञ्जाह्रादितवती / संजाह्रादितवती
क्त
सञ्जाह्रादितः / संजाह्रादितः - सञ्जाह्रादिता / संजाह्रादिता
शतृँ
सञ्जाह्रादन् / संजाह्रादन् - सञ्जाह्रादती / संजाह्रादती
ण्यत्
सञ्जाह्राद्यः / संजाह्राद्यः - सञ्जाह्राद्या / संजाह्राद्या
अच्
सञ्जाह्रादः / संजाह्रादः - सञ्जाह्रादा - संजाह्रादा
घञ्
सञ्जाह्रादः / संजाह्रादः
सञ्जाह्रादा / संजाह्रादा


सनादि प्रत्ययाः

उपसर्गाः