कृदन्तरूपाणि - सम् + स्पन्द् + यङ्लुक् - स्पदिँ किञ्चिच्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पास्पन्दनम् / संपास्पन्दनम्
अनीयर्
सम्पास्पन्दनीयः / संपास्पन्दनीयः - सम्पास्पन्दनीया / संपास्पन्दनीया
ण्वुल्
सम्पास्पन्दकः / संपास्पन्दकः - सम्पास्पन्दिका / संपास्पन्दिका
तुमुँन्
सम्पास्पन्दितुम् / संपास्पन्दितुम्
तव्य
सम्पास्पन्दितव्यः / संपास्पन्दितव्यः - सम्पास्पन्दितव्या / संपास्पन्दितव्या
तृच्
सम्पास्पन्दिता / संपास्पन्दिता - सम्पास्पन्दित्री / संपास्पन्दित्री
ल्यप्
सम्पास्पद्य / संपास्पद्य
क्तवतुँ
सम्पास्पदितवान् / संपास्पदितवान् - सम्पास्पदितवती / संपास्पदितवती
क्त
सम्पास्पदितः / संपास्पदितः - सम्पास्पदिता / संपास्पदिता
शतृँ
सम्पास्पदन् / संपास्पदन् - सम्पास्पदती / संपास्पदती
ण्यत्
सम्पास्पन्द्यः / संपास्पन्द्यः - सम्पास्पन्द्या / संपास्पन्द्या
अच्
सम्पास्पन्दः / संपास्पन्दः - सम्पास्पन्दा - संपास्पन्दा
घञ्
सम्पास्पन्दः / संपास्पन्दः
सम्पास्पन्दा / संपास्पन्दा


सनादि प्रत्ययाः

उपसर्गाः