कृदन्तरूपाणि - सम् + वेह्ल् - वेह्लँ चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेह्लनम् / संवेह्लनम्
अनीयर्
सव्ँवेह्लनीयः / संवेह्लनीयः - सव्ँवेह्लनीया / संवेह्लनीया
ण्वुल्
सव्ँवेह्लकः / संवेह्लकः - सव्ँवेह्लिका / संवेह्लिका
तुमुँन्
सव्ँवेह्लितुम् / संवेह्लितुम्
तव्य
सव्ँवेह्लितव्यः / संवेह्लितव्यः - सव्ँवेह्लितव्या / संवेह्लितव्या
तृच्
सव्ँवेह्लिता / संवेह्लिता - सव्ँवेह्लित्री / संवेह्लित्री
ल्यप्
सव्ँवेह्ल्य / संवेह्ल्य
क्तवतुँ
सव्ँवेह्लितवान् / संवेह्लितवान् - सव्ँवेह्लितवती / संवेह्लितवती
क्त
सव्ँवेह्लितः / संवेह्लितः - सव्ँवेह्लिता / संवेह्लिता
शतृँ
सव्ँवेह्लन् / संवेह्लन् - सव्ँवेह्लन्ती / संवेह्लन्ती
ण्यत्
सव्ँवेह्ल्यः / संवेह्ल्यः - सव्ँवेह्ल्या / संवेह्ल्या
अच्
सव्ँवेह्लः / संवेह्लः - सव्ँवेह्ला - संवेह्ला
घञ्
सव्ँवेह्लः / संवेह्लः
सव्ँवेह्ला / संवेह्ला


सनादि प्रत्ययाः

उपसर्गाः