कृदन्तरूपाणि - सम् + वस्क् + णिच् - वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवस्कनम् / संवस्कनम्
अनीयर्
सव्ँवस्कनीयः / संवस्कनीयः - सव्ँवस्कनीया / संवस्कनीया
ण्वुल्
सव्ँवस्ककः / संवस्ककः - सव्ँवस्किका / संवस्किका
तुमुँन्
सव्ँवस्कयितुम् / संवस्कयितुम्
तव्य
सव्ँवस्कयितव्यः / संवस्कयितव्यः - सव्ँवस्कयितव्या / संवस्कयितव्या
तृच्
सव्ँवस्कयिता / संवस्कयिता - सव्ँवस्कयित्री / संवस्कयित्री
ल्यप्
सव्ँवस्क्य / संवस्क्य
क्तवतुँ
सव्ँवस्कितवान् / संवस्कितवान् - सव्ँवस्कितवती / संवस्कितवती
क्त
सव्ँवस्कितः / संवस्कितः - सव्ँवस्किता / संवस्किता
शतृँ
सव्ँवस्कयन् / संवस्कयन् - सव्ँवस्कयन्ती / संवस्कयन्ती
शानच्
सव्ँवस्कयमानः / संवस्कयमानः - सव्ँवस्कयमाना / संवस्कयमाना
यत्
सव्ँवस्क्यः / संवस्क्यः - सव्ँवस्क्या / संवस्क्या
अच्
सव्ँवस्कः / संवस्कः - सव्ँवस्का - संवस्का
युच्
सव्ँवस्कना / संवस्कना


सनादि प्रत्ययाः

उपसर्गाः