कृदन्तरूपाणि - सम् + लूष् - लूषँ भूषायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलूषणम् / संलूषणम्
अनीयर्
सल्ँलूषणीयः / संलूषणीयः - सल्ँलूषणीया / संलूषणीया
ण्वुल्
सल्ँलूषकः / संलूषकः - सल्ँलूषिका / संलूषिका
तुमुँन्
सल्ँलूषितुम् / संलूषितुम्
तव्य
सल्ँलूषितव्यः / संलूषितव्यः - सल्ँलूषितव्या / संलूषितव्या
तृच्
सल्ँलूषिता / संलूषिता - सल्ँलूषित्री / संलूषित्री
ल्यप्
सल्ँलूष्य / संलूष्य
क्तवतुँ
सल्ँलूषितवान् / संलूषितवान् - सल्ँलूषितवती / संलूषितवती
क्त
सल्ँलूषितः / संलूषितः - सल्ँलूषिता / संलूषिता
शतृँ
सल्ँलूषन् / संलूषन् - सल्ँलूषन्ती / संलूषन्ती
ण्यत्
सल्ँलूष्यः / संलूष्यः - सल्ँलूष्या / संलूष्या
घञ्
सल्ँलूषः / संलूषः
सल्ँलूषः / संलूषः - सल्ँलूषा / संलूषा
सल्ँलूषा / संलूषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः