कृदन्तरूपाणि - सम् + लल् - ललँ विलासे इत्येके ईप्सायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँललनम् / संललनम्
अनीयर्
सल्ँललनीयः / संललनीयः - सल्ँललनीया / संललनीया
ण्वुल्
सल्ँलालकः / संलालकः - सल्ँलालिका / संलालिका
तुमुँन्
सल्ँललितुम् / संललितुम्
तव्य
सल्ँललितव्यः / संललितव्यः - सल्ँललितव्या / संललितव्या
तृच्
सल्ँललिता / संललिता - सल्ँललित्री / संललित्री
ल्यप्
सल्ँलल्य / संलल्य
क्तवतुँ
सल्ँललितवान् / संललितवान् - सल्ँललितवती / संललितवती
क्त
सल्ँललितः / संललितः - सल्ँललिता / संललिता
शतृँ
सल्ँललन् / संललन् - सल्ँललन्ती / संललन्ती
ण्यत्
सल्ँलाल्यः / संलाल्यः - सल्ँलाल्या / संलाल्या
अच्
सल्ँललः / संललः - सल्ँलला - संलला
घञ्
सल्ँलालः / संलालः
क्तिन्
सल्ँलल्तिः / संलल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः