कृदन्तरूपाणि - सम् + युच्छ् - युछँ प्रमादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयुच्छनम् / संयुच्छनम्
अनीयर्
सय्ँयुच्छनीयः / संयुच्छनीयः - सय्ँयुच्छनीया / संयुच्छनीया
ण्वुल्
सय्ँयुच्छकः / संयुच्छकः - सय्ँयुच्छिका / संयुच्छिका
तुमुँन्
सय्ँयुच्छितुम् / संयुच्छितुम्
तव्य
सय्ँयुच्छितव्यः / संयुच्छितव्यः - सय्ँयुच्छितव्या / संयुच्छितव्या
तृच्
सय्ँयुच्छिता / संयुच्छिता - सय्ँयुच्छित्री / संयुच्छित्री
ल्यप्
सय्ँयुच्छ्य / संयुच्छ्य
क्तवतुँ
सय्ँयुच्छितवान् / संयुच्छितवान् - सय्ँयुच्छितवती / संयुच्छितवती
क्त
सय्ँयुच्छितः / संयुच्छितः - सय्ँयुच्छिता / संयुच्छिता
शतृँ
सय्ँयुच्छन् / संयुच्छन् - सय्ँयुच्छन्ती / संयुच्छन्ती
ण्यत्
सय्ँयुच्छ्यः / संयुच्छ्यः - सय्ँयुच्छ्या / संयुच्छ्या
घञ्
सय्ँयुच्छः / संयुच्छः
सय्ँयुच्छः / संयुच्छः - सय्ँयुच्छा / संयुच्छा
क्तिन्
सय्ँयुष्टिः / संयुष्टिः


सनादि प्रत्ययाः

उपसर्गाः