कृदन्तरूपाणि - सम् + मुञ्च् + क्तवतुँ - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सम्मुञ्चितवत् (पुं)
सम्मुञ्चितवान्
संमुञ्चितवत् (पुं)
संमुञ्चितवान्
सम्मुञ्चितवती (स्त्री)
सम्मुञ्चितवती
संमुञ्चितवती (स्त्री)
संमुञ्चितवती
सम्मुञ्चितवत् (नपुं)
सम्मुञ्चितवत् / सम्मुञ्चितवद्
संमुञ्चितवत् (नपुं)
संमुञ्चितवत् / संमुञ्चितवद्