कृदन्तरूपाणि - सम् + मल्ल् - मल्लँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मल्लनम् / संमल्लनम्
अनीयर्
सम्मल्लनीयः / संमल्लनीयः - सम्मल्लनीया / संमल्लनीया
ण्वुल्
सम्मल्लकः / संमल्लकः - सम्मल्लिका / संमल्लिका
तुमुँन्
सम्मल्लितुम् / संमल्लितुम्
तव्य
सम्मल्लितव्यः / संमल्लितव्यः - सम्मल्लितव्या / संमल्लितव्या
तृच्
सम्मल्लिता / संमल्लिता - सम्मल्लित्री / संमल्लित्री
ल्यप्
सम्मल्ल्य / संमल्ल्य
क्तवतुँ
सम्मल्लितवान् / संमल्लितवान् - सम्मल्लितवती / संमल्लितवती
क्त
सम्मल्लितः / संमल्लितः - सम्मल्लिता / संमल्लिता
शानच्
सम्मल्लमानः / संमल्लमानः - सम्मल्लमाना / संमल्लमाना
ण्यत्
सम्मल्ल्यः / संमल्ल्यः - सम्मल्ल्या / संमल्ल्या
अच्
सम्मल्लः / संमल्लः - सम्मल्ला - संमल्ला
घञ्
सम्मल्लः / संमल्लः
सम्मल्ला / संमल्ला


सनादि प्रत्ययाः

उपसर्गाः