कृदन्तरूपाणि - सम् + भिद् - भिदिँर् विदारणे - रुधादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भेदनम् / संभेदनम्
अनीयर्
सम्भेदनीयः / संभेदनीयः - सम्भेदनीया / संभेदनीया
ण्वुल्
सम्भेदकः / संभेदकः - सम्भेदिका / संभेदिका
तुमुँन्
सम्भेत्तुम् / संभेत्तुम्
तव्य
सम्भेत्तव्यः / संभेत्तव्यः - सम्भेत्तव्या / संभेत्तव्या
तृच्
सम्भेत्ता / संभेत्ता - सम्भेत्त्री / संभेत्त्री
ल्यप्
सम्भिद्य / संभिद्य
क्तवतुँ
सम्भिन्नवान् / संभिन्नवान् - सम्भिन्नवती / संभिन्नवती
क्त
सम्भित्तः / संभित्तः / सम्भिन्नः / संभिन्नः - सम्भित्ता / संभित्ता / सम्भिन्ना / संभिन्ना
शतृँ
सम्भिन्दन् / संभिन्दन् - सम्भिन्दती / संभिन्दती
शानच्
सम्भिन्दानः / संभिन्दानः - सम्भिन्दाना / संभिन्दाना
ण्यत्
सम्भेद्यः / संभेद्यः - सम्भेद्या / संभेद्या
घञ्
सम्भेदः / संभेदः
सम्भिदः / संभिदः - सम्भिदा / संभिदा
क्तिन्
सम्भित्तिः / संभित्तिः
अङ्
सम्भिदा / संभिदा


सनादि प्रत्ययाः

उपसर्गाः