कृदन्तरूपाणि - सम् + बुस् - बुसँ उत्सर्गे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बोसनम् / संबोसनम्
अनीयर्
सम्बोसनीयः / संबोसनीयः - सम्बोसनीया / संबोसनीया
ण्वुल्
सम्बोसकः / संबोसकः - सम्बोसिका / संबोसिका
तुमुँन्
सम्बोसितुम् / संबोसितुम्
तव्य
सम्बोसितव्यः / संबोसितव्यः - सम्बोसितव्या / संबोसितव्या
तृच्
सम्बोसिता / संबोसिता - सम्बोसित्री / संबोसित्री
ल्यप्
सम्बुस्य / संबुस्य
क्तवतुँ
सम्बुसितवान् / संबुसितवान् - सम्बुसितवती / संबुसितवती
क्त
सम्बुसितः / संबुसितः - सम्बुसिता / संबुसिता
शतृँ
सम्बुस्यन् / संबुस्यन् - सम्बुस्यन्ती / संबुस्यन्ती
ण्यत्
सम्बोस्यः / संबोस्यः - सम्बोस्या / संबोस्या
घञ्
सम्बोसः / संबोसः
सम्बुसः / संबुसः - सम्बुसा / संबुसा
क्तिन्
सम्बुस्तिः / संबुस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः