कृदन्तरूपाणि - सम् + फल् - ञिफलाँ विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्फलनम् / संफलनम्
अनीयर्
सम्फलनीयः / संफलनीयः - सम्फलनीया / संफलनीया
ण्वुल्
सम्फालकः / संफालकः - सम्फालिका / संफालिका
तुमुँन्
सम्फलितुम् / संफलितुम्
तव्य
सम्फलितव्यः / संफलितव्यः - सम्फलितव्या / संफलितव्या
तृच्
सम्फलिता / संफलिता - सम्फलित्री / संफलित्री
ल्यप्
सम्फल्य / संफल्य
क्तवतुँ
सम्फुल्लवान् / संफुल्लवान् - सम्फुल्लवती / संफुल्लवती
क्त
सम्फुल्लः / संफुल्लः - सम्फुल्ला / संफुल्ला
शतृँ
सम्फलन् / संफलन् - सम्फलन्ती / संफलन्ती
ण्यत्
सम्फाल्यः / संफाल्यः - सम्फाल्या / संफाल्या
अच्
सम्फलः / संफलः - सम्फला - संफला
घञ्
सम्फालः / संफालः
क्तिन्
सम्फुल्तिः / संफुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः