कृदन्तरूपाणि - सम् + पेस् - पेसृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पेसनम् / संपेसनम्
अनीयर्
सम्पेसनीयः / संपेसनीयः - सम्पेसनीया / संपेसनीया
ण्वुल्
सम्पेसकः / संपेसकः - सम्पेसिका / संपेसिका
तुमुँन्
सम्पेसितुम् / संपेसितुम्
तव्य
सम्पेसितव्यः / संपेसितव्यः - सम्पेसितव्या / संपेसितव्या
तृच्
सम्पेसिता / संपेसिता - सम्पेसित्री / संपेसित्री
ल्यप्
सम्पेस्य / संपेस्य
क्तवतुँ
सम्पेसितवान् / संपेसितवान् - सम्पेसितवती / संपेसितवती
क्त
सम्पेसितः / संपेसितः - सम्पेसिता / संपेसिता
शतृँ
सम्पेसन् / संपेसन् - सम्पेसन्ती / संपेसन्ती
ण्यत्
सम्पेस्यः / संपेस्यः - सम्पेस्या / संपेस्या
अच्
सम्पेसः / संपेसः - सम्पेसा - संपेसा
घञ्
सम्पेसः / संपेसः
सम्पेसा / संपेसा


सनादि प्रत्ययाः

उपसर्गाः