कृदन्तरूपाणि - सम् + पूर् - पूरीँ आप्यायने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पूरणम् / संपूरणम्
अनीयर्
सम्पूरणीयः / संपूरणीयः - सम्पूरणीया / संपूरणीया
ण्वुल्
सम्पूरकः / संपूरकः - सम्पूरिका / संपूरिका
तुमुँन्
सम्पूरितुम् / संपूरितुम्
तव्य
सम्पूरितव्यः / संपूरितव्यः - सम्पूरितव्या / संपूरितव्या
तृच्
सम्पूरिता / संपूरिता - सम्पूरित्री / संपूरित्री
ल्यप्
सम्पूर्य / संपूर्य
क्तवतुँ
सम्पूर्णवान् / संपूर्णवान् - सम्पूर्णवती / संपूर्णवती
क्त
सम्पूर्णः / संपूर्णः - सम्पूर्णा / संपूर्णा
शानच्
सम्पूर्यमाणः / संपूर्यमाणः - सम्पूर्यमाणा / संपूर्यमाणा
ण्यत्
सम्पूर्यः / संपूर्यः - सम्पूर्या / संपूर्या
घञ्
सम्पूरः / संपूरः
सम्पूरः / संपूरः - सम्पूरा / संपूरा
क्तिन्
सम्पूर्तिः / संपूर्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः