कृदन्तरूपाणि - सम् + नि + दृश् + क्तवतुँ - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सन्निदृष्टवत् (पुं)
सन्निदृष्टवान्
संनिदृष्टवत् (पुं)
संनिदृष्टवान्
सन्निदृष्टवती (स्त्री)
सन्निदृष्टवती
संनिदृष्टवती (स्त्री)
संनिदृष्टवती
सन्निदृष्टवत् (नपुं)
सन्निदृष्टवत् / सन्निदृष्टवद्
संनिदृष्टवत् (नपुं)
संनिदृष्टवत् / संनिदृष्टवद्