कृदन्तरूपाणि - सम् + धुर्व् - धुर्वीँ हिंसार्थाः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्धूर्वणम् / संधूर्वणम्
अनीयर्
सन्धूर्वणीयः / संधूर्वणीयः - सन्धूर्वणीया / संधूर्वणीया
ण्वुल्
सन्धूर्वकः / संधूर्वकः - सन्धूर्विका / संधूर्विका
तुमुँन्
सन्धूर्वितुम् / संधूर्वितुम्
तव्य
सन्धूर्वितव्यः / संधूर्वितव्यः - सन्धूर्वितव्या / संधूर्वितव्या
तृच्
सन्धूर्विता / संधूर्विता - सन्धूर्वित्री / संधूर्वित्री
ल्यप्
सन्धूर्व्य / संधूर्व्य
क्तवतुँ
सन्धूर्णवान् / संधूर्णवान् - सन्धूर्णवती / संधूर्णवती
क्त
सन्धूर्णः / संधूर्णः - सन्धूर्णा / संधूर्णा
शतृँ
सन्धूर्वन् / संधूर्वन् - सन्धूर्वन्ती / संधूर्वन्ती
ण्यत्
सन्धूर्व्यः / संधूर्व्यः - सन्धूर्व्या / संधूर्व्या
अच्
सन्धूर्वः / संधूर्वः - सन्धूर्वा - संधूर्वा
घञ्
सन्धूर्वः / संधूर्वः
सन्धूर्वा / संधूर्वा


सनादि प्रत्ययाः

उपसर्गाः