कृदन्तरूपाणि - सम् + द्रेक् + यङ् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्देद्रेकणम् / संदेद्रेकणम्
अनीयर्
सन्देद्रेकणीयः / संदेद्रेकणीयः - सन्देद्रेकणीया / संदेद्रेकणीया
ण्वुल्
सन्देद्रेककः / संदेद्रेककः - सन्देद्रेकिका / संदेद्रेकिका
तुमुँन्
सन्देद्रेकितुम् / संदेद्रेकितुम्
तव्य
सन्देद्रेकितव्यः / संदेद्रेकितव्यः - सन्देद्रेकितव्या / संदेद्रेकितव्या
तृच्
सन्देद्रेकिता / संदेद्रेकिता - सन्देद्रेकित्री / संदेद्रेकित्री
ल्यप्
सन्देद्रेक्य / संदेद्रेक्य
क्तवतुँ
सन्देद्रेकितवान् / संदेद्रेकितवान् - सन्देद्रेकितवती / संदेद्रेकितवती
क्त
सन्देद्रेकितः / संदेद्रेकितः - सन्देद्रेकिता / संदेद्रेकिता
शानच्
सन्देद्रेक्यमाणः / संदेद्रेक्यमाणः - सन्देद्रेक्यमाणा / संदेद्रेक्यमाणा
यत्
सन्देद्रेक्यः / संदेद्रेक्यः - सन्देद्रेक्या / संदेद्रेक्या
घञ्
सन्देद्रेकः / संदेद्रेकः
सन्देद्रेका / संदेद्रेका


सनादि प्रत्ययाः

उपसर्गाः