कृदन्तरूपाणि - सम् + दै - दैप् शोधने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दानम् / संदानम्
अनीयर्
सन्दानीयः / संदानीयः - सन्दानीया / संदानीया
ण्वुल्
सन्दायकः / संदायकः - सन्दायिका / संदायिका
तुमुँन्
सन्दातुम् / संदातुम्
तव्य
सन्दातव्यः / संदातव्यः - सन्दातव्या / संदातव्या
तृच्
सन्दाता / संदाता - सन्दात्री / संदात्री
ल्यप्
सन्दाय / संदाय
क्तवतुँ
सन्दातवान् / संदातवान् - सन्दातवती / संदातवती
क्त
सन्दातः / संदातः - सन्दाता / संदाता
शतृँ
सन्दायन् / संदायन् - सन्दायन्ती / संदायन्ती
यत्
सन्देयः / संदेयः - सन्देया / संदेया
घञ्
सन्दायः / संदायः
सन्दः / संदः - सन्दा / संदा
अङ्
सन्दा / संदा


सनादि प्रत्ययाः

उपसर्गाः