कृदन्तरूपाणि - सम् + तिल् - तिलँ स्नेहने स्नेहे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तेलनम् / संतेलनम्
अनीयर्
सन्तेलनीयः / संतेलनीयः - सन्तेलनीया / संतेलनीया
ण्वुल्
सन्तेलकः / संतेलकः - सन्तेलिका / संतेलिका
तुमुँन्
सन्तेलितुम् / संतेलितुम्
तव्य
सन्तेलितव्यः / संतेलितव्यः - सन्तेलितव्या / संतेलितव्या
तृच्
सन्तेलिता / संतेलिता - सन्तेलित्री / संतेलित्री
ल्यप्
सन्तिल्य / संतिल्य
क्तवतुँ
सन्तिलितवान् / संतिलितवान् - सन्तिलितवती / संतिलितवती
क्त
सन्तिलितः / संतिलितः - सन्तिलिता / संतिलिता
शतृँ
सन्तिलन् / संतिलन् - सन्तिलन्ती / सन्तिलती / संतिलन्ती / संतिलती
ण्यत्
सन्तेल्यः / संतेल्यः - सन्तेल्या / संतेल्या
घञ्
सन्तेलः / संतेलः
सन्तिलः / संतिलः - सन्तिला / संतिला
क्तिन्
सन्तिल्तिः / संतिल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः