कृदन्तरूपाणि - सम् + जागृ - जागृ निद्राक्षये - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जागरणम् / संजागरणम्
अनीयर्
सञ्जागरणीयः / संजागरणीयः - सञ्जागरणीया / संजागरणीया
ण्वुल्
सञ्जागरकः / संजागरकः - सञ्जागरिका / संजागरिका
तुमुँन्
सञ्जागरितुम् / संजागरितुम्
तव्य
सञ्जागरितव्यः / संजागरितव्यः - सञ्जागरितव्या / संजागरितव्या
तृच्
सञ्जागरिता / संजागरिता - सञ्जागरित्री / संजागरित्री
ल्यप्
सञ्जागर्य / संजागर्य
क्तवतुँ
सञ्जागरितवान् / संजागरितवान् - सञ्जागरितवती / संजागरितवती
क्त
सञ्जागरितः / संजागरितः - सञ्जागरिता / संजागरिता
शतृँ
सञ्जाग्रत् / सञ्जाग्रद् / संजाग्रत् / संजाग्रद् - सञ्जाग्रती / संजाग्रती
ण्यत्
सञ्जागर्यः / संजागर्यः - सञ्जागर्या / संजागर्या
अच्
सञ्जागरः / संजागरः - सञ्जागरा - संजागरा
घञ्
सञ्जागरः / संजागरः
सञ्जागरा / संजागरा
सञ्जागर्या / संजागर्या


सनादि प्रत्ययाः

उपसर्गाः