कृदन्तरूपाणि - सम् + घुष् - घुषिँर् अविशब्दने शब्द इत्यन्ये पेठुः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्घोषणम् / संघोषणम्
अनीयर्
सङ्घोषणीयः / संघोषणीयः - सङ्घोषणीया / संघोषणीया
ण्वुल्
सङ्घोषकः / संघोषकः - सङ्घोषिका / संघोषिका
तुमुँन्
सङ्घोषितुम् / संघोषितुम्
तव्य
सङ्घोषितव्यः / संघोषितव्यः - सङ्घोषितव्या / संघोषितव्या
तृच्
सङ्घोषिता / संघोषिता - सङ्घोषित्री / संघोषित्री
ल्यप्
सङ्घुष्य / संघुष्य
क्तवतुँ
सङ्घुष्टवान् / संघुष्टवान् / सङ्घुषितवान् / संघुषितवान् - सङ्घुष्टवती / संघुष्टवती / सङ्घुषितवती / संघुषितवती
क्त
सङ्घुष्टः / संघुष्टः / सङ्घुषितः / संघुषितः - सङ्घुष्टा / संघुष्टा / सङ्घुषिता / संघुषिता
शतृँ
सङ्घोषन् / संघोषन् - सङ्घोषन्ती / संघोषन्ती
ण्यत्
सङ्घोष्यः / संघोष्यः - सङ्घोष्या / संघोष्या
घञ्
सङ्घोषः / संघोषः
सङ्घुषः / संघुषः - सङ्घुषा / संघुषा
क्तिन्
सङ्घुष्टिः / संघुष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः