कृदन्तरूपाणि - सम् + गा - गाङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गानम् / संगानम्
अनीयर्
सङ्गानीयः / संगानीयः - सङ्गानीया / संगानीया
ण्वुल्
सङ्गायकः / संगायकः - सङ्गायिका / संगायिका
तुमुँन्
सङ्गातुम् / संगातुम्
तव्य
सङ्गातव्यः / संगातव्यः - सङ्गातव्या / संगातव्या
तृच्
सङ्गाता / संगाता - सङ्गात्री / संगात्री
ल्यप्
सङ्गाय / संगाय
क्तवतुँ
सङ्गीतवान् / संगीतवान् - सङ्गीतवती / संगीतवती
क्त
सङ्गीतः / संगीतः - सङ्गीता / संगीता
शानच्
सङ्गानः / संगानः - सङ्गाना / संगाना
यत्
सङ्गेयः / संगेयः - सङ्गेया / संगेया
घञ्
सङ्गायः / संगायः
सङ्गः / संगः - सङ्गा / संगा
क्तिन्
सङ्गीतिः / संगीतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः