कृदन्तरूपाणि - सम् + क्री - डुक्रीञ् द्रव्यविनिमये - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्रयणम् / संक्रयणम्
अनीयर्
सङ्क्रयणीयः / संक्रयणीयः - सङ्क्रयणीया / संक्रयणीया
ण्वुल्
सङ्क्रायकः / संक्रायकः - सङ्क्रायिका / संक्रायिका
तुमुँन्
सङ्क्रेतुम् / संक्रेतुम्
तव्य
सङ्क्रेतव्यः / संक्रेतव्यः - सङ्क्रेतव्या / संक्रेतव्या
तृच्
सङ्क्रेता / संक्रेता - सङ्क्रेत्री / संक्रेत्री
ल्यप्
सङ्क्रीय / संक्रीय
क्तवतुँ
सङ्क्रीतवान् / संक्रीतवान् - सङ्क्रीतवती / संक्रीतवती
क्त
सङ्क्रीतः / संक्रीतः - सङ्क्रीता / संक्रीता
शतृँ
सङ्क्रीणन् / संक्रीणन् - सङ्क्रीणती / संक्रीणती
शानच्
सङ्क्रीणानः / संक्रीणानः - सङ्क्रीणाना / संक्रीणाना
यत्
सङ्क्रेयः / संक्रेयः - सङ्क्रेया / संक्रेया
अच्
सङ्क्रयः / संक्रयः - सङ्क्रया - संक्रया
क्तिन्
सङ्क्रीतिः / संक्रीतिः


सनादि प्रत्ययाः

उपसर्गाः