कृदन्तरूपाणि - सम् + कड् - कडँ मदे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कडनम् / संकडनम्
अनीयर्
सङ्कडनीयः / संकडनीयः - सङ्कडनीया / संकडनीया
ण्वुल्
सङ्काडकः / संकाडकः - सङ्काडिका / संकाडिका
तुमुँन्
सङ्कडितुम् / संकडितुम्
तव्य
सङ्कडितव्यः / संकडितव्यः - सङ्कडितव्या / संकडितव्या
तृच्
सङ्कडिता / संकडिता - सङ्कडित्री / संकडित्री
ल्यप्
सङ्कड्य / संकड्य
क्तवतुँ
सङ्कडितवान् / संकडितवान् - सङ्कडितवती / संकडितवती
क्त
सङ्कडितः / संकडितः - सङ्कडिता / संकडिता
शतृँ
सङ्कडन् / संकडन् - सङ्कडन्ती / संकडन्ती
ण्यत्
सङ्काड्यः / संकाड्यः - सङ्काड्या / संकाड्या
अच्
सङ्कडः / संकडः - सङ्कडा - संकडा
घञ्
सङ्काडः / संकाडः
क्तिन्
सङ्कट्टिः / संकट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः