कृदन्तरूपाणि - सञ्ज् + णिच्+सन् - षञ्जँ सङ्गे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिषञ्जयिषणम्
अनीयर्
सिषञ्जयिषणीयः - सिषञ्जयिषणीया
ण्वुल्
सिषञ्जयिषकः - सिषञ्जयिषिका
तुमुँन्
सिषञ्जयिषितुम्
तव्य
सिषञ्जयिषितव्यः - सिषञ्जयिषितव्या
तृच्
सिषञ्जयिषिता - सिषञ्जयिषित्री
क्त्वा
सिषञ्जयिषित्वा
क्तवतुँ
सिषञ्जयिषितवान् - सिषञ्जयिषितवती
क्त
सिषञ्जयिषितः - सिषञ्जयिषिता
शतृँ
सिषञ्जयिषन् - सिषञ्जयिषन्ती
शानच्
सिषञ्जयिषमाणः - सिषञ्जयिषमाणा
यत्
सिषञ्जयिष्यः - सिषञ्जयिष्या
अच्
सिषञ्जयिषः - सिषञ्जयिषा
घञ्
सिषञ्जयिषः
सिषञ्जयिषा


सनादि प्रत्ययाः

उपसर्गाः