कृदन्तरूपाणि - श्वस् + सन् - श्वसँ प्राणने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्वसिषणम्
अनीयर्
शिश्वसिषणीयः - शिश्वसिषणीया
ण्वुल्
शिश्वसिषकः - शिश्वसिषिका
तुमुँन्
शिश्वसिषितुम्
तव्य
शिश्वसिषितव्यः - शिश्वसिषितव्या
तृच्
शिश्वसिषिता - शिश्वसिषित्री
क्त्वा
शिश्वसिषित्वा
क्तवतुँ
शिश्वसिषितवान् - शिश्वसिषितवती
क्त
शिश्वसिषितः - शिश्वसिषिता
शतृँ
शिश्वसिषन् - शिश्वसिषन्ती
यत्
शिश्वसिष्यः - शिश्वसिष्या
अच्
शिश्वसिषः - शिश्वसिषा
घञ्
शिश्वसिषः
शिश्वसिषा


सनादि प्रत्ययाः

उपसर्गाः