कृदन्तरूपाणि - श्वर्त् - श्वर्तँ गत्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वर्तनम्
अनीयर्
श्वर्तनीयः - श्वर्तनीया
ण्वुल्
श्वर्तकः - श्वर्तिका
तुमुँन्
श्वर्तयितुम्
तव्य
श्वर्तयितव्यः - श्वर्तयितव्या
तृच्
श्वर्तयिता - श्वर्तयित्री
क्त्वा
श्वर्तयित्वा
क्तवतुँ
श्वर्तितवान् - श्वर्तितवती
क्त
श्वर्तितः - श्वर्तिता
शतृँ
श्वर्तयन् - श्वर्तयन्ती
शानच्
श्वर्तयमानः - श्वर्तयमाना
यत्
श्वर्त्यः - श्वर्त्या
अच्
श्वर्तः - श्वर्ता
युच्
श्वर्तना


सनादि प्रत्ययाः

उपसर्गाः