कृदन्तरूपाणि - श्वण्ठ् - श्वठिँ असंस्कारगत्योः इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वण्ठनम्
अनीयर्
श्वण्ठनीयः - श्वण्ठनीया
ण्वुल्
श्वण्ठकः - श्वण्ठिका
तुमुँन्
श्वण्ठयितुम् / श्वण्ठितुम्
तव्य
श्वण्ठयितव्यः / श्वण्ठितव्यः - श्वण्ठयितव्या / श्वण्ठितव्या
तृच्
श्वण्ठयिता / श्वण्ठिता - श्वण्ठयित्री / श्वण्ठित्री
क्त्वा
श्वण्ठयित्वा / श्वण्ठित्वा
क्तवतुँ
श्वण्ठितवान् - श्वण्ठितवती
क्त
श्वण्ठितः - श्वण्ठिता
शतृँ
श्वण्ठयन् / श्वण्ठन् - श्वण्ठयन्ती / श्वण्ठन्ती
शानच्
श्वण्ठयमानः / श्वण्ठमानः - श्वण्ठयमाना / श्वण्ठमाना
यत्
श्वण्ठ्यः - श्वण्ठ्या
ण्यत्
श्वण्ठ्यः - श्वण्ठ्या
अच्
श्वण्ठः - श्वण्ठा
घञ्
श्वण्ठः
श्वण्ठा
युच्
श्वण्ठना


सनादि प्रत्ययाः

उपसर्गाः