कृदन्तरूपाणि - श्वठ - श्वठ सम्यगवभाषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वठनम्
अनीयर्
श्वठनीयः - श्वठनीया
ण्वुल्
श्वठकः - श्वठिका
तुमुँन्
श्वठयितुम्
तव्य
श्वठयितव्यः - श्वठयितव्या
तृच्
श्वठयिता - श्वठयित्री
क्त्वा
श्वठयित्वा
क्तवतुँ
श्वठितवान् - श्वठितवती
क्त
श्वठितः - श्वठिता
शतृँ
श्वठयन् - श्वठयन्ती
शानच्
श्वठयमानः - श्वठयमाना
यत्
श्वठ्यः - श्वठ्या
अच्
श्वठः - श्वठा
युच्
श्वठना


सनादि प्रत्ययाः

उपसर्गाः