कृदन्तरूपाणि - श्रै + णिच् - श्रै पाके - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्रपनम् / श्रापणम्
अनीयर्
श्रपनीयः / श्रापणीयः - श्रपनीया / श्रापणीया
ण्वुल्
श्रपकः / श्रापकः - श्रपिका / श्रापिका
तुमुँन्
श्रपयितुम् / श्रापयितुम्
तव्य
श्रपयितव्यः / श्रापयितव्यः - श्रपयितव्या / श्रापयितव्या
तृच्
श्रपयिता / श्रापयिता - श्रपयित्री / श्रापयित्री
क्त्वा
श्रपयित्वा / श्रापयित्वा
क्तवतुँ
श्रपितवान् / श्रापितवान् - श्रपितवती / श्रापितवती
क्त
श्रपितः / श्रापितः - श्रपिता / श्रापिता
शतृँ
श्रपयन् / श्रापयन् - श्रपयन्ती / श्रापयन्ती
शानच्
श्रपयमानः / श्रापयमाणः - श्रपयमाना / श्रापयमाणा
यत्
श्रप्यः / श्राप्यः - श्रप्या / श्राप्या
अच्
श्रपः / श्रापः - श्रपा - श्रापा
युच्
श्रपना / श्रापणा


सनादि प्रत्ययाः

उपसर्गाः