कृदन्तरूपाणि - श्रथ् - श्रथँ मोक्षणे हिंसायामित्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्राथनम् / श्रथनम्
अनीयर्
श्राथनीयः / श्रथनीयः - श्राथनीया / श्रथनीया
ण्वुल्
श्राथकः - श्राथिका
तुमुँन्
श्राथयितुम् / श्रथितुम्
तव्य
श्राथयितव्यः / श्रथितव्यः - श्राथयितव्या / श्रथितव्या
तृच्
श्राथयिता / श्रथिता - श्राथयित्री / श्रथित्री
क्त्वा
श्राथयित्वा / श्रथित्वा
क्तवतुँ
श्राथितवान् / श्रथितवान् - श्राथितवती / श्रथितवती
क्त
श्राथितः / श्रथितः - श्राथिता / श्रथिता
शतृँ
श्राथयन् / श्रथन् - श्राथयन्ती / श्रथन्ती
शानच्
श्राथयमानः / श्रथमानः - श्राथयमाना / श्रथमाना
यत्
श्राथ्यः - श्राथ्या
ण्यत्
श्राथ्यः - श्राथ्या
अच्
श्राथः / श्रथः - श्राथा / श्रथा
घञ्
श्राथः
क्तिन्
श्रत्तिः
युच्
श्राथना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः