कृदन्तरूपाणि - श्यै + णिच्+सन् - श्यैङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिश्यापयिषणम्
अनीयर्
शिश्यापयिषणीयः - शिश्यापयिषणीया
ण्वुल्
शिश्यापयिषकः - शिश्यापयिषिका
तुमुँन्
शिश्यापयिषितुम्
तव्य
शिश्यापयिषितव्यः - शिश्यापयिषितव्या
तृच्
शिश्यापयिषिता - शिश्यापयिषित्री
क्त्वा
शिश्यापयिषित्वा
क्तवतुँ
शिश्यापयिषितवान् - शिश्यापयिषितवती
क्त
शिश्यापयिषितः - शिश्यापयिषिता
शतृँ
शिश्यापयिषन् - शिश्यापयिषन्ती
शानच्
शिश्यापयिषमाणः - शिश्यापयिषमाणा
यत्
शिश्यापयिष्यः - शिश्यापयिष्या
अच्
शिश्यापयिषः - शिश्यापयिषा
घञ्
शिश्यापयिषः
शिश्यापयिषा


सनादि प्रत्ययाः

उपसर्गाः