कृदन्तरूपाणि - शृध् + क्त - शृधुँ प्रसहने - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
शर्धित (पुं)
शर्धितः
शृद्ध (पुं)
शृद्धः
शर्धिता (स्त्री)
शर्धिता
शृद्धा (स्त्री)
शृद्धा
शर्धित (नपुं)
शर्धितम्
शृद्ध (नपुं)
शृद्धम्