कृदन्तरूपाणि - शुभ् - शुभँ भाषने भासन इत्येके हिंसायामित्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शोभनम्
अनीयर्
शोभनीयः - शोभनीया
ण्वुल्
शोभकः - शोभिका
तुमुँन्
शोभितुम्
तव्य
शोभितव्यः - शोभितव्या
तृच्
शोभिता - शोभित्री
क्त्वा
शुभित्वा / शोभित्वा
क्तवतुँ
शोभितवान् / शुभितवान् - शोभितवती / शुभितवती
क्त
शोभितः / शुभितः - शोभिता / शुभिता
शानच्
शोभमानः - शोभमाना
ण्यत्
शोभ्यः - शोभ्या
घञ्
शोभः
शुभः - शुभा
क्तिन्
शुब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः