कृदन्तरूपाणि - शुच्य् + यङ् - शुच्यँ अभिषवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शोशुचनम् / शोशुच्यनम्
अनीयर्
शोशुचनीयः / शोशुच्यनीयः - शोशुचनीया / शोशुच्यनीया
ण्वुल्
शोशुचकः / शोशुच्यकः - शोशुचिका / शोशुच्यिका
तुमुँन्
शोशुचितुम् / शोशुच्यितुम्
तव्य
शोशुचितव्यः / शोशुच्यितव्यः - शोशुचितव्या / शोशुच्यितव्या
तृच्
शोशुचिता / शोशुच्यिता - शोशुचित्री / शोशुच्यित्री
क्त्वा
शोशुचित्वा / शोशुच्यित्वा
क्तवतुँ
शोशुचितवान् / शोशुच्यितवान् - शोशुचितवती / शोशुच्यितवती
क्त
शोशुचितः / शोशुच्यितः - शोशुचिता / शोशुच्यिता
शानच्
शोशुच्यमानः / शोशुच्य्यमानः - शोशुच्यमाना / शोशुच्य्यमाना
यत्
शोशुच्यः / शोशुच्य्यः - शोशुच्या / शोशुच्य्या
घञ्
शोशुचः / शोशुच्यः
शोशुचा / शोशुच्या


सनादि प्रत्ययाः

उपसर्गाः