कृदन्तरूपाणि - शम्ब् + सन् - शम्बँ सम्बन्धने च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशम्बयिषणम्
अनीयर्
शिशम्बयिषणीयः - शिशम्बयिषणीया
ण्वुल्
शिशम्बयिषकः - शिशम्बयिषिका
तुमुँन्
शिशम्बयिषितुम्
तव्य
शिशम्बयिषितव्यः - शिशम्बयिषितव्या
तृच्
शिशम्बयिषिता - शिशम्बयिषित्री
क्त्वा
शिशम्बयिषित्वा
क्तवतुँ
शिशम्बयिषितवान् - शिशम्बयिषितवती
क्त
शिशम्बयिषितः - शिशम्बयिषिता
शतृँ
शिशम्बयिषन् - शिशम्बयिषन्ती
शानच्
शिशम्बयिषमाणः - शिशम्बयिषमाणा
यत्
शिशम्बयिष्यः - शिशम्बयिष्या
अच्
शिशम्बयिषः - शिशम्बयिषा
घञ्
शिशम्बयिषः
शिशम्बयिषा


सनादि प्रत्ययाः

उपसर्गाः