कृदन्तरूपाणि - शठ - शठ सम्यगवभाषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शठनम्
अनीयर्
शठनीयः - शठनीया
ण्वुल्
शठकः - शठिका
तुमुँन्
शठयितुम्
तव्य
शठयितव्यः - शठयितव्या
तृच्
शठयिता - शठयित्री
क्त्वा
शठयित्वा
क्तवतुँ
शठितवान् - शठितवती
क्त
शठितः - शठिता
शतृँ
शठयन् - शठयन्ती
शानच्
शठयमानः - शठयमाना
यत्
शठ्यः - शठ्या
अच्
शठः - शठा
युच्
शठना


सनादि प्रत्ययाः

उपसर्गाः