कृदन्तरूपाणि - शठ् - शठँ हिंसासङ्क्लेशनयोः कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शठनम्
अनीयर्
शठनीयः - शठनीया
ण्वुल्
शाठकः - शाठिका
तुमुँन्
शठितुम्
तव्य
शठितव्यः - शठितव्या
तृच्
शठिता - शठित्री
क्त्वा
शठित्वा
क्तवतुँ
शठितवान् - शठितवती
क्त
शठितः - शठिता
शतृँ
शठन् - शठन्ती
ण्यत्
शाठ्यः - शाठ्या
अच्
शठः - शठा
घञ्
शाठः
क्तिन्
शट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः