कृदन्तरूपाणि - व्यय् + णिच्+सन् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्याययिषणम्
अनीयर्
विव्याययिषणीयः - विव्याययिषणीया
ण्वुल्
विव्याययिषकः - विव्याययिषिका
तुमुँन्
विव्याययिषितुम्
तव्य
विव्याययिषितव्यः - विव्याययिषितव्या
तृच्
विव्याययिषिता - विव्याययिषित्री
क्त्वा
विव्याययिषित्वा
क्तवतुँ
विव्याययिषितवान् - विव्याययिषितवती
क्त
विव्याययिषितः - विव्याययिषिता
शतृँ
विव्याययिषन् - विव्याययिषन्ती
शानच्
विव्याययिषमाणः - विव्याययिषमाणा
यत्
विव्याययिष्यः - विव्याययिष्या
अच्
विव्याययिषः - विव्याययिषा
घञ्
विव्याययिषः
विव्याययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः