कृदन्तरूपाणि - वेह्ल् + सन् - वेह्लँ चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेह्लिषणम्
अनीयर्
विवेह्लिषणीयः - विवेह्लिषणीया
ण्वुल्
विवेह्लिषकः - विवेह्लिषिका
तुमुँन्
विवेह्लिषितुम्
तव्य
विवेह्लिषितव्यः - विवेह्लिषितव्या
तृच्
विवेह्लिषिता - विवेह्लिषित्री
क्त्वा
विवेह्लिषित्वा
क्तवतुँ
विवेह्लिषितवान् - विवेह्लिषितवती
क्त
विवेह्लिषितः - विवेह्लिषिता
शतृँ
विवेह्लिषन् - विवेह्लिषन्ती
यत्
विवेह्लिष्यः - विवेह्लिष्या
अच्
विवेह्लिषः - विवेह्लिषा
घञ्
विवेह्लिषः
विवेह्लिषा


सनादि प्रत्ययाः

उपसर्गाः