कृदन्तरूपाणि - वृत् - वृतुँ वर्तने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वर्तनम्
अनीयर्
वर्तनीयः - वर्तनीया
ण्वुल्
वर्तकः - वर्तिका
तुमुँन्
वर्तितुम्
तव्य
वर्तितव्यः - वर्तितव्या
तृच्
वर्तिता - वर्तित्री
क्त्वा
वर्तित्वा / वृत्त्वा
क्तवतुँ
वृत्तवान् - वृत्तवती
क्त
वृत्तः - वृत्ता
शानच्
वर्तमानः - वर्तमाना
क्यप्
वृत्यः - वृत्या
घञ्
वर्तः
वृतः - वृता
क्तिन्
वृत्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः