कृदन्तरूपाणि - वृज् - वृजीँ वर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वर्जनम्
अनीयर्
वर्जनीयः - वर्जनीया
ण्वुल्
वर्जकः - वर्जिका
तुमुँन्
वर्जयितुम् / वर्जितुम्
तव्य
वर्जयितव्यः / वर्जितव्यः - वर्जयितव्या / वर्जितव्या
तृच्
वर्जयिता / वर्जिता - वर्जयित्री / वर्जित्री
क्त्वा
वर्जयित्वा / वर्जित्वा
क्तवतुँ
वर्जितवान् / वृक्तवान् - वर्जितवती / वृक्तवती
क्त
वर्जितः / वृक्तः - वर्जिता / वृक्ता
शतृँ
वर्जयन् / वर्जन् - वर्जयन्ती / वर्जन्ती
शानच्
वर्जयमानः / वर्जमानः - वर्जयमाना / वर्जमाना
यत्
वर्ज्यः - वर्ज्या
क्यप्
वृज्यः - वृज्या
अच्
वर्जः - वर्जा
घञ्
वर्गः
वृजः - वृजा
क्तिन्
वृक्तिः
युच्
वर्जना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः