कृदन्तरूपाणि - वीर + सन् - वीर विक्रान्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवीरयिषणम्
अनीयर्
विवीरयिषणीयः - विवीरयिषणीया
ण्वुल्
विवीरयिषकः - विवीरयिषिका
तुमुँन्
विवीरयिषितुम्
तव्य
विवीरयिषितव्यः - विवीरयिषितव्या
तृच्
विवीरयिषिता - विवीरयिषित्री
क्त्वा
विवीरयिषित्वा
क्तवतुँ
विवीरयिषितवान् - विवीरयिषितवती
क्त
विवीरयिषितः - विवीरयिषिता
शानच्
विवीरयिषमाणः - विवीरयिषमाणा
यत्
विवीरयिष्यः - विवीरयिष्या
अच्
विवीरयिषः - विवीरयिषा
घञ्
विवीरयिषः
विवीरयिषा


सनादि प्रत्ययाः

उपसर्गाः