कृदन्तरूपाणि - वि + स्पन्द् + णिच् - स्पदिँ किञ्चिच्चलने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विस्पन्दनम्
अनीयर्
विस्पन्दनीयः - विस्पन्दनीया
ण्वुल्
विस्पन्दकः - विस्पन्दिका
तुमुँन्
विस्पन्दयितुम्
तव्य
विस्पन्दयितव्यः - विस्पन्दयितव्या
तृच्
विस्पन्दयिता - विस्पन्दयित्री
ल्यप्
विस्पन्द्य
क्तवतुँ
विस्पन्दितवान् - विस्पन्दितवती
क्त
विस्पन्दितः - विस्पन्दिता
शतृँ
विस्पन्दयन् - विस्पन्दयन्ती
शानच्
विस्पन्दयमानः - विस्पन्दयमाना
यत्
विस्पन्द्यः - विस्पन्द्या
अच्
विस्पन्दः - विस्पन्दा
युच्
विस्पन्दना


सनादि प्रत्ययाः

उपसर्गाः