कृदन्तरूपाणि - वि + सस् + यङ्लुक् - षसँ स्वप्ने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विसाससनम्
अनीयर्
विसाससनीयः - विसाससनीया
ण्वुल्
विसासासकः - विसासासिका
तुमुँन्
विसाससितुम्
तव्य
विसाससितव्यः - विसाससितव्या
तृच्
विसाससिता - विसाससित्री
ल्यप्
विसासस्य
क्तवतुँ
विसाससितवान् - विसाससितवती
क्त
विसाससितः - विसाससिता
शतृँ
विसाससन् - विसाससती
ण्यत्
विसासास्यः - विसासास्या
अच्
विसाससः - विसाससा
घञ्
विसासासः
विसाससा


सनादि प्रत्ययाः

उपसर्गाः