कृदन्तरूपाणि - वि + रद् + यङ् + णिच् - रदँ विलेखने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरारदनम्
अनीयर्
विरारदनीयः - विरारदनीया
ण्वुल्
विरारदकः - विरारदिका
तुमुँन्
विरारद्ययितुम्
तव्य
विरारद्ययितव्यः - विरारद्ययितव्या
तृच्
विरारद्ययिता - विरारद्ययित्री
ल्यप्
विरारद्य
क्तवतुँ
विरारद्यितवान् - विरारद्यितवती
क्त
विरारद्यितः - विरारद्यिता
शतृँ
विरारद्ययन् - विरारद्ययन्ती
शानच्
विरारद्ययमानः - विरारद्ययमाना
यत्
विरारद्यः - विरारद्या
अच्
विरारदः - विरारदा
विरारदा


सनादि प्रत्ययाः

उपसर्गाः