कृदन्तरूपाणि - वि + भ्रस्ज् + क्तवतुँ - भ्रस्जँ पाके - तुदादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
विभृष्टवत् (पुं)
विभृष्टवान्
विभृष्टवती (स्त्री)
विभृष्टवती
विभृष्टवत् (नपुं)
विभृष्टवत् / विभृष्टवद्