कृदन्तरूपाणि - वि + कड् + यङ् + णिच् + सन् + णिच् - कडँ मदे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचाकड्ययिषणम्
अनीयर्
विचाकड्ययिषणीयः - विचाकड्ययिषणीया
ण्वुल्
विचाकड्ययिषकः - विचाकड्ययिषिका
तुमुँन्
विचाकड्ययिषयितुम्
तव्य
विचाकड्ययिषयितव्यः - विचाकड्ययिषयितव्या
तृच्
विचाकड्ययिषयिता - विचाकड्ययिषयित्री
ल्यप्
विचाकड्ययिषय्य
क्तवतुँ
विचाकड्ययिषितवान् - विचाकड्ययिषितवती
क्त
विचाकड्ययिषितः - विचाकड्ययिषिता
शतृँ
विचाकड्ययिषयन् - विचाकड्ययिषयन्ती
शानच्
विचाकड्ययिषयमाणः - विचाकड्ययिषयमाणा
यत्
विचाकड्ययिष्यः - विचाकड्ययिष्या
अच्
विचाकड्ययिषः - विचाकड्ययिषा
घञ्
विचाकड्ययिषः
विचाकड्ययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः